Skip to main content

Search

A second chance 2
janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna
A second chance 3
etāvān sāṅkhya-yogābhyāṁ svadharma-pariniṣṭhayā janma-lābhaḥ paraḥ puṁsām ante nārāyaṇa-smṛtiḥ
A second chance 3
dehāpatya-kalatrādiṣv ātma-sainyeṣv asatsv api teṣāṁ pramatto nidhanaṁ paśyann api na paśyati
A second chance 4
paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām dharma-saṁsthāpanārthāya sambhavāmi yuge yuge
A second chance 5
īśvaraḥ sarva-bhūtānāṁ hṛd-deśe ’rjuna tiṣṭhati bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā
A second chance 7
na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ
A second chance 7
na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ
A second chance 8
imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣvākave bravīt
A second chance 8
tasmād guruṁ prapadyeta jijñāsuḥ śreya uttamam śabde pare ca niṣṇātaṁ brahmaṇy upaśamāśrayam
A second chance 9
na tasya kāryaṁ karaṇaṁ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca
A second chance 9
tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam
A second chance 9
yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara