Skip to main content

Search

Bg. 17.24
tasmād oṁ ity udāhṛtya yajña-dāna-tapaḥ-kriyāḥ pravartante vidhānoktāḥ satataṁ brahma-vādinām
Bg. 17.25
tad ity anabhisandhāya phalaṁ yajña-tapaḥ-kriyāḥ dāna-kriyāś ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ
Bg. 17.26-27
sad-bhāve sādhu-bhāve ca sad ity etat prayujyate praśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate
Bg. 17.26-27
yajñe tapasi dāne ca sthitiḥ sad iti cocyate karma caiva tad-arthīyaṁ sad ity evābhidhīyate
Bg. 17.28
aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat asad ity ucyate pārtha na ca tat pretya no iha
Bg. 18.1
arjuna uvāca sannyāsasya mahā-bāho tattvam icchāmi veditum tyāgasya ca hṛṣīkeśa pṛthak keśi-niṣūdana
Bg. 18.2
śrī-bhagavān uvāca kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vicakṣaṇāḥ
Bg. 18.3
tyājyaṁ doṣa-vad ity eke karma prāhur manīṣiṇaḥ yajña-dāna-tapaḥ-karma na tyājyam iti cāpare
Bg. 18.4
niścayaṁ śṛṇu me tatra tyāge bharata-sattama tyāgo hi puruṣa-vyāghra tri-vidhaḥ samprakīrtitaḥ
Bg. 18.5
yajña-dāna-tapaḥ-karma na tyājyaṁ kāryam eva tat yajño dānaṁ tapaś caiva pāvanāni manīṣiṇām
Bg. 18.6
etāny api tu karmāṇi saṅgaṁ tyaktvā phalāni ca kartavyānīti me pārtha niścitaṁ matam uttamam
Bg. 18.7
niyatasya tu sannyāsaḥ karmaṇo nopapadyate mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ