Skip to main content

Search

Bg. 14.1
śrī-bhagavān uvāca paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānam uttamam yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ
Bg. 14.2
idaṁ jñānam upāśritya mama sādharmyam āgatāḥ sarge ’pi nopajāyante pralaye na vyathanti ca
Bg. 14.3
mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata
Bg. 14.4
sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā
Bg. 14.5
sattvaṁ rajas tama iti guṇāḥ prakṛti-sambhavāḥ nibadhnanti mahā-bāho dehe dehinam avyayam
Bg. 14.6
tatra sattvaṁ nirmalatvāt prakāśakam anāmayam sukha-saṅgena badhnāti jñāna-saṅgena cānagha
Bg. 14.7
rajo rāgātmakaṁ viddhi tṛṣṇā-saṅga-samudbhavam tan nibadhnāti kaunteya karma-saṅgena dehinam
Bg. 14.8
tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām pramādālasya-nidrābhis tan nibadhnāti bhārata
Bg. 14.9
sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta
Bg. 14.10
rajas tamaś cābhibhūya sattvaṁ bhavati bhārata rajaḥ sattvaṁ tamaś caiva tamaḥ sattvaṁ rajas tathā
Bg. 14.11
sarva-dvāreṣu dehe ’smin prakāśa upajāyate jñānaṁ yadā tadā vidyād vivṛddhaṁ sattvam ity uta
Bg. 14.12
lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā rajasy etāni jāyante vivṛddhe bharatarṣabha