Skip to main content

Search

Bg. 9.1
śrī-bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt
Bg. 9.2
rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam
Bg. 9.2
aprārabdha-phalaṁ pāpaṁ kūṭaṁ bījaṁ phalonmukham krameṇaiva pralīyeta viṣṇu-bhakti-ratātmanām
Bg. 9.2
ucchiṣṭa-lepān anumodito dvijaiḥ sakṛt sma bhuñje tad-apāsta-kilbiṣaḥ evaṁ pravṛttasya viśuddha-cetasas tad-dharma evātma-ruciḥ prajāyate
Bg. 9.2
tatrānv-ahaṁ kṛṣṇa-kathāḥ pragāyatām anugraheṇāśṛṇavaṁ mano-harāḥ tāḥ śraddhayā me ’nu-padaṁ viśṛṇvataḥ priyaśravasy aṅga mamābhavad ruciḥ
Bg. 9.3
aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani
Bg. 9.3
yathā taror mūla-niṣecanena tṛpyanti tat-skandha-bhujopaśākhāḥ prāṇopahārāc ca yathendriyāṇāṁ tathaiva sarvārhaṇam acyutejyā
Bg. 9.4
mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā mat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ
Bg. 9.4
ataḥ śrī-kṛṣṇa-nāmādi na bhaved grāhyam indriyaiḥ sevonmukhe hi jihvādau svayam eva sphuraty adaḥ
Bg. 9.5
na ca mat-sthāni bhūtāni paśya me yogam aiśvaram bhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ
Bg. 9.6
yathākāśa-sthito nityaṁ vāyuḥ sarvatra-go mahān tathā sarvāṇi bhūtāni mat-sthānīty upadhāraya
Bg. 9.6
yac-cakṣur eṣa savitā sakala-grahāṇāṁ rājā samasta-sura-mūrtir aśeṣa-tejāḥ yasyājñayā bhramati sambhṛta-kāla-cakro govindam ādi-puruṣaṁ tam ahaṁ bhajāmi