Skip to main content

Search

Bg. 17.12
abhisandhāya tu phalaṁ dambhārtham api caiva yat ijyate bharata-śreṣṭha taṁ yajñaṁ viddhi rājasam
Bg. 17.13
vidhi-hīnam asṛṣṭānnaṁ mantra-hīnam adakṣiṇam śraddhā-virahitaṁ yajñaṁ tāmasaṁ paricakṣate
Bg. 17.14
deva-dvija-guru-prājña- pūjanaṁ śaucam ārjavam brahmacaryam ahiṁsā ca śārīraṁ tapa ucyate
Bg. 17.15
anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ ca yat svādhyāyābhyasanaṁ caiva vāṅ-mayaṁ tapa ucyate
Bg. 17.16
manaḥ-prasādaḥ saumyatvaṁ maunam ātma-vinigrahaḥ bhāva-saṁśuddhir ity etat tapo mānasam ucyate
Bg. 17.17
śraddhayā parayā taptaṁ tapas tat tri-vidhaṁ naraiḥ aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate
Bg. 17.18
satkāra-māna-pūjārthaṁ tapo dambhena caiva yat kriyate tad iha proktaṁ rājasaṁ calam adhruvam
Bg. 17.19
mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ parasyotsādanārthaṁ vā tat tāmasam udāhṛtam
Bg. 17.20
dātavyam iti yad dānaṁ dīyate ’nupakāriṇe deśe kāle ca pātre ca tad dānaṁ sāttvikaṁ smṛtam
Bg. 17.21
yat tu pratyupakārārthaṁ phalam uddiśya vā punaḥ dīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smṛtam
Bg. 17.22
adeśa-kāle yad dānam apātrebhyaś ca dīyate asat-kṛtam avajñātaṁ tat tāmasam udāhṛtam
Bg. 17.23
oṁ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā