Skip to main content

Search

Morning Walk
bhoktāraṁ yajña-tapasāṁsarva-loka-maheśvaramsuhṛdaṁ sarva-bhūtānāṁjñātvā māṁ śāntim ṛcchati
Morning Walk
nānā-śāstra-vicāraṇaika-nipuṇau sad-dharma-saṁsthāpakaulokānāṁ hita-kāriṇau tri-bhuvane mānyau śaraṇyākarau
Morning Walk
ahaṅkāre matta haiyā, nitāi-pada pāsariyā,asatyere satya kari māni
Morning Walk
ādau śraddhā tataḥ sādhu-saṅgo 'tha bhajana-kriyātato 'nartha-nivṛttiḥ syāt tato niṣṭhā tataḥ rucisathāsaktis tato bhāva...sādhakānām ayaṁ premṇaḥ prādurbhāve bhavet kramaḥ
Morning Walk
apavitraḥ pavitro vāsarvāvasthāṁ gato 'pi vāyaḥ smaret puṇḍarīkākṣaṁsa bāhya abhyantaram...
Morning Walk
nitāi nā bolilo mukhe, majilo saṁsāra-sukhe,vidyā-kule ki koribe tāra
Morning Walk
yasyātma-buddhiḥ kuṇape tri-dhātukesva-dhīḥ kalatrādiṣu bhauma-ijya-dhīḥyat-tīrtha-buddhiḥ salile na karhicijjaneṣv abhijñeṣu sa eva go-kharaḥ
Morning Walk
anarthopaśamaṁ sākṣādbhakti-yogam adhokṣajelokasyājānato vidvāṁścakre sātvata-saṁhitām
Morning Walk
anarthopaśamaṁ sākṣādbhakti-yogam adhokṣajelokasyājānato vidvāṁścakre sātvata-saṁhitām
Morning Walk
tad-vijñānārthaṁ sa gurum eva abhigacchetsamit-pāṇiḥ śrotriyaṁ brahma-niṣṭham
Morning Walk
matir na kṛṣṇe parataḥ svato vāmitho 'bhipadyeta gṛha-vratānāmadānta-gobhir viśatāṁ tamisraṁpunaḥ punaś carvita-carvaṇānām
Morning Walk
naiṣāṁ matis tāvad urukramāṅghriṁspṛśaty anarthāpagamo yad-arthaḥmahīyasāṁ pāda-rajo-'bhiṣekaṁniṣkiñcanānām [na vṛṇīta yāvat]