Skip to main content

Search

ŚB 4.29.Texts 29.1a-2a
sarveṣām eva jantūnāṁ satataṁ deha-poṣaṇe asti prajñā samāyattā ko viśeṣas tadā nṛṇām
ŚB 4.29.Texts 29.1a-2a
labdhvehānte manuṣyatvaṁ hitvā dehādy-asad-graham ātma-sṛtyā vihāyedaṁ jīvātmā sa viśiṣyate
ŚB 4.29.Text 29.1b
bhaktiḥ kṛṣṇe dayā jīveṣv akuṇṭha-jñānam ātmani yadi syād ātmano bhūyād apavargas tu saṁsṛteḥ
ŚB 4.29.Text 29.1b
arcāyām eva haraye pūjāṁ yaḥ śraddhayehate na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ
ŚB 4.29.Text 29.2b
adṛṣṭaṁ dṛṣṭavan naṅkṣed bhūtaṁ svapnavad anyathā bhūtaṁ bhavad bhaviṣyac ca suptaṁ sarva-raho-rahaḥ