Skip to main content

Search

ŚB 4.1.31
athāsmad-aṁśa-bhūtās te ātmajā loka-viśrutāḥ bhavitāro ’ṅga bhadraṁ te visrapsyanti ca te yaśaḥ
ŚB 4.1.30
devā ūcuḥ yathā kṛtas te saṅkalpo bhāvyaṁ tenaiva nānyathā sat-saṅkalpasya te brahman yad vai dhyāyati te vayam
ŚB 6.9.31
śrī-devā ūcuḥ namas te yajña-vīryāya vayase uta te namaḥ namas te hy asta-cakrāya namaḥ supuru-hūtaye
ŚB 10.16.50
tasyaiva te ’mūs tanavas tri-lokyāṁ śāntā aśāntā uta mūḍha-yonayaḥ śāntāḥ priyās te hy adhunāvituṁ satāṁ sthātuś ca te dharma-parīpsayehataḥ
Śrī Īśopaniṣad, Mantra 10
asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano janāḥ
Śrī Īśopaniṣad, Mantra 11
asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano janāḥ
Śrī Īśopaniṣad mantra 11
asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano janāḥ
Śrīla Baladeva Vidyābhūṣana Appearance
asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano janāḥ
Sannyāsa Initiation
asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano janāḥ
Śrī Īśopaniṣad and Initiations
asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano janāḥ
Śrī Īśopaniṣad, Mantra 1
asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano janāḥ
Śrī Īśopaniṣad, Mantra 1
asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano janāḥ