Skip to main content

Search

ŚB 11.18.25
vānaprasthāśrama-padeṣv abhīkṣṇaṁ bhaikṣyam ācaret saṁsidhyaty āśv asammohaḥ śuddha-sattvaḥ śilāndhasā
ŚB 10.56.25
kṛṣṇa-muṣṭi-viniṣpāta niṣpiṣṭāṅgoru bandhanaḥ kṣīṇa-sattvaḥ svinna-gātras tam āhātīva vismitaḥ
ŚB 4.30.41
manuḥ svayambhūr bhagavān bhavaś ca ye ’nye tapo-jñāna-viśuddha-sattvāḥ adṛṣṭa-pārā api yan-mahimnaḥ
ŚB 3.17.24
the sake of sport; gambhīram — deep; bhīma-nisvanam — making a terrible sound; vijagāhe — dived; mahā-sattvaḥ
ŚB 10.72.42
tat — that; vijñāya — understanding; mahā — great; sattvaḥ — whose strength; bhīmaḥ — Bhīma; praharatām
ŚB 10.56.25
niṣpiṣṭa — pummeled; aṅga — of whose body; uru — huge; bandhanaḥ — the muscles; kṣīṇa — diminished; sattvaḥ
ŚB 11.18.25
one becomes spiritually perfect; āśu — quickly; asammohaḥ — free from illusion; śuddha — purified; sattvaḥ
ŚB 10.72.32
ayam — this; tu — on the other hand; vayasā — in age; atulyaḥ — unequal; na — not; ati — much; sattvaḥ
ŚB 11.18.46
iti — thus; sva-dharma — by performing his prescribed duty; nirṇikta — having purified; sattvaḥ — his
ŚB 4.30.41
Śiva; ca — also; ye — who; anye — others; tapaḥ — by austerity; jñāna — by knowledge; viśuddha — pure; sattvāḥ
ŚB 10.78.1-2
; padbhyām — with his feet; imam — this (earth); mahā-rāja — O great King (Parīkṣit); mahā — great; sattvaḥ
Śrīmad-Bhāgavatam 6.1.1
Tapo divyaṁ putrakā yena śuddhyet sattvaḥ [SB 5.5.1]. Śuddha.