Skip to main content

Search

ŚB 1.7.22
arjuna uvāca kṛṣṇa kṛṣṇa mahā-bāho bhaktānām abhayaṅkara tvam eko dahyamānānām apavargo ’si saṁsṛteḥ
Śrīmad-Bhāgavatam 1.7.22
arjuna uvācakṛṣṇa kṛṣṇa mahā-bāhobhaktānām abhayaṅkaratvam eko dahyamānānāmapavargo 'si saṁsṛteḥ
Śrīmad-Bhāgavatam 1.7.22
arjuna uvācakṛṣṇa kṛṣṇa mahā-bāhobhaktānām abhayaṅkaratvam eko dahyamānānāmapavargo 'si saṁsṛteḥ
The path of perfection 8
arjuna uvāca ayatiḥ śraddhayopeto yogāc calita-mānasaḥ aprāpya yoga-saṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati
Bg. 6.37
arjuna uvāca ayatiḥ śraddhayopeto yogāc calita-mānasaḥ aprāpya yoga-saṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati
Bg. 1.28
arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati
Bg. 17.1
arjuna uvāca ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas
Bg. 5.1
arjuna uvāca sannyāsaṁ karmaṇāṁ kṛṣṇa punar yogaṁ ca śaṁsasi yac chreya etayor ekaṁ tan me brūhi su-niścitam