Skip to main content

Search

On the way to kṛṣṇa 1
sukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam vetti yatra na caivāyaṁ sthitaś calati tattvataḥ
On the way to kṛṣṇa 1
yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ yasmin sthito na duḥkhena guruṇāpi vicālyate
On the way to kṛṣṇa 1
taṁ vidyād duḥkha-saṁyoga- viyogam yoga-saṁjñitam
On the way to kṛṣṇa 1
sa niścayena yoktavyo yogo ’nirviṇṇa-cetasā saṅkalpa-prabhavān kāmāṁs tyaktvā sarvān aśeṣataḥ manasaivendriya-grāmaṁ viniyamya samantataḥ
On the way to kṛṣṇa 1
śanaiḥ śanair uparamed buddhyā dhṛti-gṛhītayā ātma-saṁsthaṁ manaḥ kṛtvā na kiñcid api cintayet
On the way to kṛṣṇa 1
yato yato niścalati manaś cañcalam asthiram tatas tato niyamyaitad ātmany eva vaśaṁ nayet
On the way to kṛṣṇa 1
praśānta-manasaṁ hy enaṁ yoginaṁ sukham uttamam upaiti śānta-rajasaṁ brahma-bhūtam akalmaṣam
On the way to kṛṣṇa 1
yuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣaḥ sukhe na brahma-saṁsparśam atyantaṁ sukham aśnute
On the way to kṛṣṇa 2
yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham
On the way to kṛṣṇa 2
paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām dharma-saṁsthāpanārthāya sambhavāmi yuge yuge
On the way to kṛṣṇa 2
api cet su-durācāro bhajate mām ananya-bhāk sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ
On the way to kṛṣṇa 2
kṣipraṁ bhavati dharmātmā śaśvac-chāntiṁ nigacchati kaunteya pratijānīhi na me bhaktaḥ praṇaśyati