Skip to main content

Search

Chapter 5
Determination and Steadiness in Yoga yathā dīpo nivāta-stho neṅgate sopamā smṛtā yogino yata-cittasya yuñjato yogam ātmanaḥ “As a lamp in …
The path of perfection 5
Determination and Steadiness in Yoga
The path of perfection 5
yathā dīpo nivāta-stho neṅgate sopamā smṛtā yogino yata-cittasya yuñjato yogam ātmanaḥ
The path of perfection 5
“As a lamp in a windless place does not waver, so the transcendentalist, whose mind is controlled, remains always steady …
The path of perfection 5
If the mind is absorbed in Kṛṣṇa consciousness, it will remain as steady as the flame of a candle that …
The path of perfection 5
The state of one thus steadily situated in meditation on the transcendent Self, or the Supreme Lord, is described by …
The path of perfection 5
yatroparamate cittaṁ niruddhaṁ yoga-sevayā yatra caivātmanātmānaṁ paśyann ātmani tuṣyati
The path of perfection 5
sukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam vetti yatra na caivāyaṁ sthitaś calati tattvataḥ
The path of perfection 5
yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ yasmin sthito na duḥkhena guruṇāpi vicālyate
The path of perfection 5
taṁ vidyād duḥkha-saṁyoga- viyogaṁ yoga-saṁjñitam
The path of perfection 5
“In the stage of perfection called trance, or samādhi, one’s mind is completely restrained from material mental activities by practice …
The path of perfection 5
Samādhi does not mean making oneself void or merging into the void. That is impossible. Kleśo ’dhikataras teṣām avyaktāsakta-cetasām. Some …