Skip to main content

Search

12
Association with the Supreme Lord Through Hearing TEXTS 25–26 satāṁ prasaṅgān mama vīrya-saṁvido bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ taj joṣaṇād āśv apavarga-vartmani …
13
Perfect Knowledge Through Surrender TEXT 28 devahūtir uvāca kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā yayā padaṁ te nirvāṇam añjasānvāśnavā …
14
Bhakti as Ultimate Liberation TEXT 31 maitreya uvāca viditvārthaṁ kapilo mātur ittham jāta-sneho yatra tanvābhijātaḥ tattvāmnāyaṁ yat pravadanti sāṅkhyaṁ provāca …
15
Meditation on the Lord’s Transcendental Form TEXT 34 naikātmatāṁ me spṛhayanti kecin mat-pāda-sevābhiratā mad-īhāḥ ye ’nyonyato bhāgavatāḥ prasajya sabhājayante mama …
16
The Pure Devotees’ Spiritual Opulences TEXT 37 atho vibhūtiṁ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam śriyaṁ bhāgavatīṁ vāspṛhayanti bhadrāṁ parasya …
17
Taking Shelter of Kṛṣṇa, the Supreme Controller TEXT 41 nānyatra mad bhagavataḥ pradhāna-puruṣeśvarāt ātmanaḥ sarva-bhūtānāṁ bhayaṁ tīvraṁ nivartate The terrible …
18
Devotional Service: The Final Perfection TEXT 43 jñāna-vairāgya-yuktena bhakti-yogena yoginaḥ kṣemāya pāda-mūlaṁ me praviśanty akuto-bhayam The yogīs, equipped with transcendental …
Foreword
Kapila Muni, a renowned sage of antiquity, is the author of the philosophical system known as Sāṅkhya, which forms an …
1
The Purpose of Lord Kapila’s Advent TEXT 1 śaunaka uvāca kapilas tattva-saṅkhyātā bhagavān ātma-māyayā jātaḥ svayam ajaḥ sākṣād ātma-prajñaptaye nṛṇām …
2
The Transcendental Master and Supreme Yogī TEXT 2 na hy asya varṣmaṇaḥ puṁsāṁ varimṇaḥ sarva-yoginām viśrutau śruta-devasya bhūri tṛpyanti me …
Teachings of lord kapila 4
Material energy is inferior, and spiritual energy is superior. Why? Superior energy (jīva-bhūta), the living entity, is controlling material nature. …
Teachings of lord kapila 4
Śrīmad-Bhāgavatam is a commentary on Vedānta-sūtra. Vedānta-sūtra explains that the Supreme is the source of everything, and the nature of …