Skip to main content

Search

NOI 11
kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā kuṇḍaṁ cāsyā munibhir abhitas tādṛg eva vyadhāyi yat preṣṭhair apy alam asulabhaṁ kiṁ punar bhakti-bhājāṁ …
NOI 11
Of the many objects of favored delight and of all the lovable damsels of Vraja-bhūmi, Śrīmatī Rādhārāṇī is certainly the …
NOI 11
Why is Rādhā-kuṇḍa so exalted? The lake is so exalted because it belongs to Śrīmatī Rādhārāṇī, who is the most …
NOI 11
It is stated that a devotee will at once develop pure love of Kṛṣṇa in the wake of the gopīs …
NOI 11
kṛṣṇasya — of Lord Śrī Kṛṣṇa; uccaiḥ — very highly; praṇaya-vasatiḥ — object of love; preyasībhyaḥ — out of the …