Skip to main content

Search

Teachings of Lord Kapila
Foreword 1: The Purpose of Lord Kapila’s Advent 2: The Transcendental Master and Supreme Yogī 3: How to Understand the …
Teachings of Lord Kapila
Foreword 1: The Purpose of Lord Kapila’s Advent 2: The Transcendental Master and Supreme Yogī 3: How to Understand the …
Teachings of Lord Kapila
Foreword 1: The Purpose of Lord Kapila’s Advent 2: The Transcendental Master and Supreme Yogī 3: How to Understand the …
3
How to Understand the Lord’s Activities TEXT 3 yad yad vidhatte bhagavān svacchandātmātma-māyayā tāni me śraddadhānasya kīrtanyāny anukīrtaya Therefore please …
4
Approaching a Bona Fide Guru TEXT 4 sūta uvāca dvaipāyana-sakhas tv evaṁ maitreyo bhagavāṁs tathā prāhedaṁ viduraṁ prīta ānvīkṣikyāṁ pracoditaḥ …
5
Lord Kapila Takes Charge of His Mother, Devahūti TEXT 5 maitreya uvāca pitari prasthite ’raṇyaṁ mātuḥ priya-cikīrṣayā tasmin bindu-sare ’vātsīd …
6
Devahūti Desires Transcendental Knowledge TEXT 7 devahūtir uvāca nirviṇṇā nitarāṁ bhūmann asad-indriya-tarṣaṇāt yena sambhāvyamānena prapannāndhaṁ tamaḥ prabho Devahūti said: I …
7
Lord Kapila Begins to Explain Self-Realization TEXT 12 maitreya uvāca iti sva-mātur niravadyam īpsitaṁ niśamya puṁsām apavarga-vardhanam dhiyābhinandyātmavatāṁ satāṁ gatir …
8
Bhakti-Yoga: The Supreme Yoga System TEXT 14 tam imaṁ te pravakṣyāmi yam avocaṁ purānaghe ṛṣīṇāṁ śrotu-kāmānāṁ yogam sarvāṅga-naipuṇam O most …
9
Purifying the Mind for Self-Realization TEXT 15 cetaḥ khalv asya bandhāya muktaye cātmano matam guṇeṣu saktaṁ bandhāya rataṁ vā puṁsi …
10
Spiritual Attachment and Material Detachment TEXT 18 jñāna-vairāgya-yuktena bhakti-yuktena cātmanā paripaśyaty udāsīnaṁ prakṛtiṁ ca hataujasam In that position of self-realization, …
11
The Symptoms of a Sādhu TEXT 21 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ The symptoms of a sādhu …