Skip to main content

Text 41

Sloka 41

Devanagari

Dévanágarí

ततो दशरथस्तस्मात् पुत्र ऐडविडिस्तत: ।
राजा विश्वसहो यस्य खट्‍वाङ्गश्चक्रवर्त्यभूत् ॥ ४१ ॥

Text

Verš

tato daśarathas tasmāt
putra aiḍaviḍis tataḥ
rājā viśvasaho yasya
khaṭvāṅgaś cakravarty abhūt
tato daśarathas tasmāt
putra aiḍaviḍis tataḥ
rājā viśvasaho yasya
khaṭvāṅgaś cakravarty abhūt

Synonyms

Synonyma

tataḥ — from Bālika; daśarathaḥ — a son named Daśaratha; tasmāt — from him; putraḥ — a son; aiḍaviḍiḥ — named Aiḍaviḍi; tataḥ — from him; rājā viśvasahaḥ — the famous King Viśvasaha was born; yasya — of whom; khaṭvāṅgaḥ — the king named Khaṭvāṅga; cakravartī — emperor; abhūt — became.

tataḥ — Bālikovi; daśarathaḥ — syn jménem Daśaratha; tasmāt — jemu; putraḥ — syn; aiḍaviḍiḥ — zvaný Aiḍaviḍi; tataḥ — jemu; rājā viśvasahaḥ — narodil se slavný král Viśvasaha; yasya — jehož; khaṭvāṅgaḥ — král jménem Khaṭvāṅga; cakravartī — císařem; abhūt — stal se.

Translation

Překlad

From Bālika came a son named Daśaratha, from Daśaratha came a son named Aiḍaviḍi, and from Aiḍaviḍi came King Viśvasaha. The son of King Viśvasaha was the famous Mahārāja Khaṭvāṅga.

Bālikovi se narodil syn jménem Daśaratha, Daśarathovi Aiḍaviḍi, a ten byl otcem krále Viśvasahy. Synem krále Viśvasahy byl slavný Mahārāja Khaṭvāṅga.