Skip to main content

Text 19

Text 19

Devanagari

Devanagari

श्रीराजोवाच
किं निमित्तो गुरो: शाप: सौदासस्य महात्मन: ।
एतद् वेदितुमिच्छाम: कथ्यतां न रहो यदि ॥ १९ ॥

Text

Texto

śrī-rājovāca
kiṁ nimitto guroḥ śāpaḥ
saudāsasya mahātmanaḥ
etad veditum icchāmaḥ
kathyatāṁ na raho yadi
śrī-rājovāca
kiṁ nimitto guroḥ śāpaḥ
saudāsasya mahātmanaḥ
etad veditum icchāmaḥ
kathyatāṁ na raho yadi

Synonyms

Palabra por palabra

śrī-rājā uvāca — King Parīkṣit said; kim nimittaḥ — for what reason; guroḥ — of the spiritual master; śāpaḥ — curse; saudāsasya — of Saudāsa; mahā-ātmanaḥ — of the great soul; etat — this; veditum — to know; icchāmaḥ — I wish; kathyatām — please tell me; na — not; rahaḥ — confidential; yadi — if.

śrī-rājā uvāca — el rey Parīkṣit dijo; kim nimittaḥ — por qué razón; guroḥ — del maestro espiritual; śāpaḥ — maldición; saudāsasya — de Saudāsa; mahā-ātmanaḥ — de la gran alma; etat — esto; veditum — saber; icchāmaḥ — yo deseo; kathyatām — por favor, dime; na — no; rahaḥ — confidencial; yadi — si.

Translation

Traducción

King Parīkṣit said: O Śukadeva Gosvāmī, why did Vasiṣṭha, the spiritual master of Saudāsa, curse that great soul? I wish to know of this. If it is not a confidential matter, please describe it to me.

El rey Parīkṣit dijo: ¡Oh, Śukadeva Gosvāmī!, Saudāsa era una gran alma; ¿por qué le maldijo su maestro espiritual, Vasiṣṭha? Deseo saberlo. Si no es un tema confidencial, explícamelo, por favor.