Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

श्रीराजोवाच
किं निमित्तो गुरो: शाप: सौदासस्य महात्मन: ।
एतद् वेदितुमिच्छाम: कथ्यतां न रहो यदि ॥ १९ ॥

Text

Verš

śrī-rājovāca
kiṁ nimitto guroḥ śāpaḥ
saudāsasya mahātmanaḥ
etad veditum icchāmaḥ
kathyatāṁ na raho yadi
śrī-rājovāca
kiṁ nimitto guroḥ śāpaḥ
saudāsasya mahātmanaḥ
etad veditum icchāmaḥ
kathyatāṁ na raho yadi

Synonyms

Synonyma

śrī-rājā uvāca — King Parīkṣit said; kim nimittaḥ — for what reason; guroḥ — of the spiritual master; śāpaḥ — curse; saudāsasya — of Saudāsa; mahā-ātmanaḥ — of the great soul; etat — this; veditum — to know; icchāmaḥ — I wish; kathyatām — please tell me; na — not; rahaḥ — confidential; yadi — if.

śrī-rājā uvāca — král Parīkṣit řekl; kim nimittaḥ — z jakého důvodu; guroḥ — duchovního učitele; śāpaḥ — prokletí; saudāsasya — Saudāsy; mahā- ātmanaḥ — velké duše; etat — to; veditum — vědět; icchāmaḥ — přeji si; kathyatām — prosím, pověz mi; na — ne; rahaḥ — důvěrné; yadi — jestliže.

Translation

Překlad

King Parīkṣit said: O Śukadeva Gosvāmī, why did Vasiṣṭha, the spiritual master of Saudāsa, curse that great soul? I wish to know of this. If it is not a confidential matter, please describe it to me.

Král Parīkṣit řekl: “Ó Śukadevo Gosvāmī, proč Vasiṣṭha, jakožto duchovní učitel Saudāsy, tuto velkou duši proklel? Přeji si to vědět. Prosím, pověz mi to, pokud to není důvěrné.”