Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
हरितो रोहितसुतश्चम्पस्तस्माद् विनिर्मिता ।
चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मज: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
harito rohita-sutaś
campas tasmād vinirmitā
campāpurī sudevo ’to
vijayo yasya cātmajaḥ
śrī-śuka uvāca
harito rohita-sutaś
campas tasmād vinirmitā
campāpurī sudevo ’to
vijayo yasya cātmajaḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; haritaḥ — the king named Harita; rohita-sutaḥ — the son of King Rohita; campaḥ — by the name Campa; tasmāt — from Harita; vinirmitā — was constructed; campā-purī — the township known as Campāpurī; sudevaḥ — by the name Sudeva; ataḥ — thereafter (from Campa); vijayaḥ — by the name Vijaya; yasya — of whom (Sudeva); ca — also; ātma-jaḥ — the son.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; haritaḥ — el rey llamado Harita; rohita-sutaḥ — el hijo del rey Rohita; campaḥ — llamado Campa; tasmāt — de Harita; vinirmitā — fue construida; campā-purī — la ciudad de Campāpurī; sudevaḥ — llamado Sudeva; ataḥ — a continuación (de Campa); vijayaḥ — llamado Vijaya; yasya — de quien (de Sudeva); ca — también; ātma-jaḥ — el hijo.

Translation

Traducción

Śukadeva Gosvāmī continued: The son of Rohita was Harita, and Harita’s son was Campa, who constructed the town of Campāpurī. The son of Campa was Sudeva, and his son was Vijaya.

Śukadeva Gosvāmī continuó: El hijo de Rohita fue Harita, y el hijo de Harita fue Campa, que construyó la ciudad de Campāpurī. El hijo de Campa fue Sudeva, y el hijo de Sudeva fue Vijaya.