Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
हरितो रोहितसुतश्चम्पस्तस्माद् विनिर्मिता ।
चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मज: ॥ १ ॥

Text

Verš

śrī-śuka uvāca
harito rohita-sutaś
campas tasmād vinirmitā
campāpurī sudevo ’to
vijayo yasya cātmajaḥ
śrī-śuka uvāca
harito rohita-sutaś
campas tasmād vinirmitā
campāpurī sudevo ’to
vijayo yasya cātmajaḥ

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; haritaḥ — the king named Harita; rohita-sutaḥ — the son of King Rohita; campaḥ — by the name Campa; tasmāt — from Harita; vinirmitā — was constructed; campā-purī — the township known as Campāpurī; sudevaḥ — by the name Sudeva; ataḥ — thereafter (from Campa); vijayaḥ — by the name Vijaya; yasya — of whom (Sudeva); ca — also; ātma-jaḥ — the son.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; haritaḥ — král jménem Harita; rohita-sutaḥ — syn krále Rohity; campaḥ — jménem Campa; tasmāt — jím (Haritou); vinirmitā — bylo postaveno; campā-purī — město zvané Campāpurī; sudevaḥ — jménem Sudeva; ataḥ — poté (od Campy); vijayaḥ — jménem Vijaya; yasya — jehož (Sudevův); ca — také; ātma-jaḥ — syn.

Translation

Překlad

Śukadeva Gosvāmī continued: The son of Rohita was Harita, and Harita’s son was Campa, who constructed the town of Campāpurī. The son of Campa was Sudeva, and his son was Vijaya.

Śukadeva Gosvāmī pokračoval: Synem Rohity byl Harita, který měl za syna Campu, jenž postavil město zvané Campāpurī. Synem Campy byl Sudeva a jeho synem byl Vijaya.