Skip to main content

Text 8

Text 8

Devanagari

Devanagari

सोऽनपत्यो विषण्णात्मा नारदस्योपदेशत: ।
वरुणं शरणं यात: पुत्रो मे जायतां प्रभो ॥ ८ ॥

Text

Texto

so ’napatyo viṣaṇṇātmā
nāradasyopadeśataḥ
varuṇaṁ śaraṇaṁ yātaḥ
putro me jāyatāṁ prabho
so ’napatyo viṣaṇṇātmā
nāradasyopadeśataḥ
varuṇaṁ śaraṇaṁ yātaḥ
putro me jāyatāṁ prabho

Synonyms

Palabra por palabra

saḥ — that Hariścandra; anapatyaḥ — being without a son; viṣaṇṇa-ātmā — therefore very morose; nāradasya — of Nārada; upadeśataḥ — by the advice; varuṇam — unto Varuṇa; śaraṇam yātaḥ — took shelter; putraḥ — a son; me — of me; jāyatām — let there be born; prabho — O my lord.

saḥ — Hariścandra; anapatyaḥ — que no tenía hijos; viṣaṇṇa-ātmā — muy triste por ello; nāradasya — de Nārada; upadeśataḥ — por el consejo; varuṇam — en Varuṇa; śaraṇam yātaḥ — se refugió; putraḥ — un hijo; me — de mí; jāyatām — que nazca; prabho — ¡oh, mi señor!

Translation

Traducción

Hariścandra had no son and was therefore extremely morose. Once, therefore, following the advice of Nārada, he took shelter of Varuṇa and said to him, “My lord, I have no son. Would you kindly give me one?”

Hariścandra vivía muy triste porque no tenía hijos. Pero un día, por consejo de Nārada, se refugió en Varuṇa y le dijo: «Mi señor, no tengo hijos. ¿Tendrías la bondad de darme uno?».