Skip to main content

Text 24

Text 24

Devanagari

Devanagari

सत्यं सारं धृतिं द‍ृष्ट्वा सभार्यस्य च भूपते: ।
विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम् ॥ २४ ॥

Text

Texto

satyaṁ sāraṁ dhṛtiṁ dṛṣṭvā
sabhāryasya ca bhūpateḥ
viśvāmitro bhṛśaṁ prīto
dadāv avihatāṁ gatim
satyaṁ sāraṁ dhṛtiṁ dṛṣṭvā
sabhāryasya ca bhūpateḥ
viśvāmitro bhṛśaṁ prīto
dadāv avihatāṁ gatim

Synonyms

Palabra por palabra

satyam — truthfulness; sāram — firmness; dhṛtim — forbearance; dṛṣṭvā — by seeing; sa-bhāryasya — with his wife; ca — and; bhūpateḥ — of Mahārāja Hariścandra; viśvāmitraḥ — the great sage Viśvāmitra; bhṛśam — very much; prītaḥ — being pleased; dadau — gave him; avihatām gatim — imperishable knowledge.

satyam — veracidad; sāram — firmeza; dhṛtim — clemencia; dṛṣṭvā — por ver; sa-bhāryasya — con su esposa; ca — y; bhūpateḥ — de Mahārāja Hariścandra; viśvāmitraḥ — el gran sabio Viśvāmitra; bhṛśam — mucho; prītaḥ — complacido; dadau — le dio; avihatām gatim — conocimiento imperecedero.

Translation

Traducción

The great sage Viśvāmitra saw that Mahārāja Hariścandra, along with his wife, was truthful, forbearing and concerned with the essence. Thus he gave them imperishable knowledge for fulfillment of the human mission.

El gran sabio Viśvāmitra vio que Mahārāja Hariścandra y su esposa eran fieles a la verdad, clementes y preocupados por la esencia. Debido a ello, les otorgó conocimiento imperecedero para el cumplimiento de la misión humana.