Skip to main content

Text 22

Text 22

Devanagari

Devanagari

विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ।
जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्य: सामग: ॥ २२ ॥

Text

Texto

viśvāmitro ’bhavat tasmin
hotā cādhvaryur ātmavān
jamadagnir abhūd brahmā
vasiṣṭho ’yāsyaḥ sāma-gaḥ
viśvāmitro ’bhavat tasmin
hotā cādhvaryur ātmavān
jamadagnir abhūd brahmā
vasiṣṭho ’yāsyaḥ sāma-gaḥ

Synonyms

Palabra por palabra

viśvāmitraḥ — the great sage and mystic Viśvāmitra; abhavat — became; tasmin — in that great sacrifice; hotā — the chief priest to offer oblations; ca — also; adhvaryuḥ — a person who recites hymns from the Yajur Veda and performs ritualistic ceremonies; ātmavān — fully self-realized; jamadagniḥ — Jamadagni; abhūt — became; brahmā — acting as the chief brāhmaṇa; vasiṣṭhaḥ — the great sage; ayāsyaḥ — another great sage; sāma-gaḥ — engaged as the reciter of the Sāma Veda mantras.

viśvāmitraḥ — el gran sabio y místico Viśvāmitra; abhavat — actuó como; tasmin — en aquel gran sacrificio; hotā — el sumo sacerdote que ofrecía oblaciones; ca — también; adhvaryuḥ — la persona que recita himnos del Yajur Veda y ejecuta ceremonias rituales; ātmavān — plenamente autorrealizado; jamadagniḥ — Jamadagni; abhūt — fue; brahmā — como brāhmaṇa principal; vasiṣṭhaḥ — el gran sabio; ayāsyaḥ — otro gran sabio; sāma-gaḥ — ocupado en recitar los mantras del Sāma Veda.

Translation

Traducción

In that great human sacrifice, Viśvāmitra was the chief priest to offer oblations, the perfectly self-realized Jamadagni had the responsibility for chanting the mantras from the Yajur Veda, Vasiṣṭha was the chief brahminical priest, and the sage Ayāsya was the reciter of the hymns of the Sāma Veda.

En aquel gran sacrificio humano, Viśvāmitra fue el sumo sacerdote encargado de ofrecer oblaciones; Jamadagni, un alma perfecta y autorrealizada, tuvo la responsabilidad de cantar los mantras del Yajur Veda, Vasiṣṭha fue el sacerdote brahmínico principal, y el sabio Ayāsya recitó los himnos del Sāma Veda.