Skip to main content

Text 17

Text 17

Devanagari

Devanagari

पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
रोहितो ग्राममेयाय तमिन्द्र: प्रत्यषेधत ॥ १७ ॥

Text

Texto

pitaraṁ varuṇa-grastaṁ
śrutvā jāta-mahodaram
rohito grāmam eyāya
tam indraḥ pratyaṣedhata
pitaraṁ varuṇa-grastaṁ
śrutvā jāta-mahodaram
rohito grāmam eyāya
tam indraḥ pratyaṣedhata

Synonyms

Palabra por palabra

pitaram — about his father; varuṇa-grastam — having been attacked with dropsy by Varuṇa; śrutvā — after hearing; jāta — had grown; mahā-udaram — inflated abdomen; rohitaḥ — his son Rohita; grāmam eyāya — wanted to come back to the capital; tam — unto him (Rohita); indraḥ — King Indra; pratyaṣedhata — forbade to go there.

pitaram — acerca de su padre; varuṇa-grastam — haber sido atacado por Varuṇa con hidropesía; śrutvā — al escuchar; jāta — había crecido; mahā-udaram — abdomen hinchado; rohitaḥ — su hijo Rohita; grāmam eyāya — quiso regresar a la capital; tam — a él (a Rohita); indraḥ — el rey Indra; pratyaṣedhata — prohibió ir allí.

Translation

Traducción

When Rohita heard that his father had been attacked by dropsy due to Varuṇa and that his abdomen had grown very large, he wanted to return to the capital, but King Indra forbade him to do so.

Cuando escuchó que su padre estaba sufriendo de hidropesía a causa de Varuṇa, y que tenía el abdomen muy hinchado, Rohita quiso regresar a la capital, pero el rey Indra se lo prohibió.