Skip to main content

Text 43

Sloka 43

Devanagari

Dévanágarí

मुनि: प्रवेशित: क्षत्रा कन्यान्त:पुरमृद्धिमत् ।
वृत: स राजकन्याभिरेकं पञ्चाशता वर: ॥ ४३ ॥

Text

Verš

muniḥ praveśitaḥ kṣatrā
kanyāntaḥpuram ṛddhimat
vṛtaḥ sa rāja-kanyābhir
ekaṁ pañcāśatā varaḥ
muniḥ praveśitaḥ kṣatrā
kanyāntaḥpuram ṛddhimat
vṛtaḥ sa rāja-kanyābhir
ekaṁ pañcāśatā varaḥ

Synonyms

Synonyma

muniḥ — Saubhari Muni; praveśitaḥ — admitted; kṣatrā — by the palace messenger; kanyā-antaḥpuram — into the residential quarters of the princesses; ṛddhi-mat — extremely opulent in all respects; vṛtaḥ — accepted; saḥ — he; rāja-kanyābhiḥ — by all the princesses; ekam — he alone; pañcāśatā — by all fifty; varaḥ — the husband.

muniḥ — Saubhari Muni; praveśitaḥ — vpuštěný; kṣatrā — palácovým sluhou; kanyā-antaḥpuram — do komnat princezen; ṛddhi-mat — oplývající nesmírným bohatstvím v každém ohledu; vṛtaḥ — přijatý; saḥ — on; rāja- kanyābhiḥ — všemi princeznami; ekam — on sám; pañcāśatā — všemi padesáti; varaḥ — manžel.

Translation

Překlad

Thereafter, when Saubhari Muni became quite a young and beautiful person, the messenger of the palace took him inside the residential quarters of the princesses, which were extremely opulent. All fifty princesses then accepted him as their husband, although he was only one man.

Potom se Saubhari Muni proměnil ve spanilého mladíka a palácový sluha ho uvedl do komnat princezen, oplývajících nesmírným bohatstvím. Všech padesát princezen ho pak přijalo za manžela, přestože byl jediný muž.