Skip to main content

Text 37

Text 37

Devanagari

Devanagari

यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
तत् सर्वं यौवनाश्वस्य मान्धातु: क्षेत्रमुच्यते ॥ ३७ ॥

Text

Texto

yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate
yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate

Synonyms

Palabra por palabra

yāvat — as long as; sūryaḥ — the sun; udeti — has risen on the horizon; sma — in the past; yāvat — as long as; ca — also; pratitiṣṭhati — continues to stay; tat — all those things mentioned above; sarvam — everything; yauvanāśvasya — of the son of Yuvanāśva; māndhātuḥ — called Māndhātā; kṣetram — location; ucyate — is said to be.

yāvat — tanto como; sūryaḥ — el Sol; udeti — ha salido por el horizonte; sma — en el pasado; yāvat — tanto como; ca — también; pratitiṣṭhati — continúa y permanece; tat — todo lo antes mencionado; sarvam — todo; yauvanāśvasya — del hijo de Yuvanāśva; māndhātuḥ — llamado Māndhātā; kṣetram — lugar; ucyate — se dice que era.

Translation

Traducción

All places, from where the sun rises on the horizon, shining brilliantly, to where the sun sets, are known as the possession of the celebrated Māndhātā, the son of Yuvanāśva.

Las propiedades de Māndhātā, el hijo de Yuvanāśva, se extendían desde el horizonte en que se divisa el primer resplandor del Sol hasta el lugar por donde se oculta.