Skip to main content

Text 37

Sloka 37

Devanagari

Dévanágarí

यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
तत् सर्वं यौवनाश्वस्य मान्धातु: क्षेत्रमुच्यते ॥ ३७ ॥

Text

Verš

yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate
yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate

Synonyms

Synonyma

yāvat — as long as; sūryaḥ — the sun; udeti — has risen on the horizon; sma — in the past; yāvat — as long as; ca — also; pratitiṣṭhati — continues to stay; tat — all those things mentioned above; sarvam — everything; yauvanāśvasya — of the son of Yuvanāśva; māndhātuḥ — called Māndhātā; kṣetram — location; ucyate — is said to be.

yāvat — dokud; sūryaḥ — slunce; udeti — vyšlo na obzoru; sma — dříve; yāvat — dokud; ca — také; pratitiṣṭhati — zůstává; tat — všechny výše uvedené věci; sarvam — vše; yauvanāśvasya — syna Yuvanāśvy; māndhātuḥ — zvaného Māndhātā; kṣetram — místo; ucyate — je řečeno, že je.

Translation

Překlad

All places, from where the sun rises on the horizon, shining brilliantly, to where the sun sets, are known as the possession of the celebrated Māndhātā, the son of Yuvanāśva.

Všechna místa, odkud slunce na obzoru vychází, kde jasně září a kam zapadá, jsou známá jako vlastnictví slavného Māndhāty, syna Yuvanāśvy.