Skip to main content

Text 20

Text 20

Devanagari

Devanagari

पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुत: पृथु: ।
विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुत: ॥ २० ॥

Text

Texto

purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ
purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ

Synonyms

Palabra por palabra

purañjayasya — of Purañjaya; putraḥ — son; abhūt — was born; anenāḥ — by the name Anenā; tat-sutaḥ — his son; pṛthuḥ — of the name Pṛthu; viśvagandhiḥ — of the name Viśvagandhi; tataḥ — his son; candraḥ — by the name Candra; yuvanāśvaḥ — of the name Yuvanāśva; tu — indeed; tat-sutaḥ — his son.

purañjayasya — de Purañjaya; putraḥ — hijo; abhūt — nació; anenāḥ — llamado Anenā; tat-sutaḥ — su hijo; pṛthuḥ — llamado Pṛthu; viśvagandhiḥ — llamado Viśva-gandhi; tataḥ — su hijo; candraḥ — llamado Candra; yuvanāśvaḥ — llamado Yuvanāśva; tu — en verdad; tat-sutaḥ — su hijo.

Translation

Traducción

The son of Purañjaya was known as Anenā, Anenā’s son was Pṛthu, and Pṛthu’s son was Viśvagandhi. Viśvagandhi’s son was Candra, and Candra’s son was Yuvanāśva.

El hijo de Purañjaya fue Anenā, el hijo de Anenā fue Pṛthu, y el hijo de Pṛthu fue Viśvagandhi. El hijo de Viśvagandhi fue Candra, y el hijo de Candra fue Yuvanāśva.