Skip to main content

Text 12

Sloka 12

Devanagari

Dévanágarí

पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरित: ।
ककुत्स्थ इति चाप्युक्त: श‍ृणु नामानि कर्मभि: ॥ १२ ॥

Text

Verš

purañjayas tasya suta
indravāha itīritaḥ
kakutstha iti cāpy uktaḥ
śṛṇu nāmāni karmabhiḥ
purañjayas tasya suta
indravāha itīritaḥ
kakutstha iti cāpy uktaḥ
śṛṇu nāmāni karmabhiḥ

Synonyms

Synonyma

puram-jayaḥ — Purañjaya (“the conqueror of the residence”); tasya — his (Vikukṣi’s); sutaḥ — son; indra-vāhaḥ — Indravāha (“he whose carrier is Indra”); iti — thus; īritaḥ — known as such; kakutsthaḥ — Kakutstha (“situated on the hump of a bull”); iti — thus; ca — also; api — indeed; uktaḥ — known as such; śṛṇu — just hear; nāmāni — all the names; karmabhiḥ — according to one’s work.

puram-jayaḥ — Purañjaya (“dobyvatel sídla”); tasya — jeho (Vikukṣiho); sutaḥ — syn; indra-vāhaḥ — Indravāha (“ten, jehož přepravuje Indra”); iti — tak; īritaḥ — zvaný; kakutsthaḥ — Kakutstha (“sedící na hrbu býka”); iti — tak; ca — také; api — vskutku; uktaḥ — zvaný; śṛṇu — slyš; nāmāni — všechna tato jména; karmabhiḥ — podle svých činností.

Translation

Překlad

The son of Śaśāda was Purañjaya, who is also known as Indravāha and sometimes as Kakutstha. Please hear from me how he received different names for different activities.

Synem Śaśādy byl Purañjaya, který je také zván Indravāha a někdy Kakutstha. Prosím slyš, jak různými činnostmi získal tato různá jména.