Skip to main content

Text 28

Text 28

Devanagari

Devanagari

अम्बरीषस्यचरितं येश‍ृण्वन्तिमहात्मन: ।
मुक्तिं प्रयान्तितेसर्वेभक्त्याविष्णो: प्रसादत: ॥ २८ ॥

Text

Texto

ambarīṣasya caritaṁ
ye śṛṇvanti mahātmanaḥ
muktiṁ prayānti te sarve
bhaktyā viṣṇoḥ prasādataḥ
ambarīṣasya caritaṁ
ye śṛṇvanti mahātmanaḥ
muktiṁ prayānti te sarve
bhaktyā viṣṇoḥ prasādataḥ

Synonyms

Palabra por palabra

ambarīṣasya — of Mahārāja Ambarīṣa; caritam — character; ye — persons who; śṛṇvanti — hear; mahā-ātmanaḥ — of the great personality, the great devotee; muktim — liberation; prayānti — certainly they attain; te — such persons; sarve — all of them; bhaktyā — simply by devotional service; viṣṇoḥ — of Lord Viṣṇu; prasādataḥ — by the mercy.

ambarīṣasya — de Mahārāja Ambarīṣa; caritam — el carácter; ye — personas que; śṛṇvanti — escuchan; mahā-ātmanaḥ — de la gran personalidad, el gran devoto; muktim — la liberación; prayānti — ciertamente alcanzan; te — esas personas; sarve — todas ellas; bhaktyā — simplemente con servicio devocional; viṣṇoḥ — del Señor Viṣṇu; prasādataḥ — por la misericordia.

Translation

Traducción

By the grace of the Lord, those who hear about the activities of Mahārāja Ambarīṣa, the great devotee, certainly become liberated or become devotees without delay.

Por la gracia del Señor, aquellos que escuchan las actividades del gran devoto Mahārāja Ambarīṣa alcanzan la liberación o se vuelven devotos sin mayor demora.

Purport

Significado

Thus end the Bhaktivedanta purports of the Ninth Canto, Fifth Chapter, of the Śrīmad-Bhāgavatam, entitled “Durvāsā Muni’s Life Spared.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo quinto del Canto Noveno del Śrīmad-Bhāgavatam, titulado «Ambarīṣa Mahārāja perdona a Durvāsā Muni».