Skip to main content

Text 17

Text 17

Devanagari

Devanagari

राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना ।
मदघं पृष्ठत: कृत्वा प्राणा यन्मेऽभिरक्षिता: ॥ १७ ॥

Text

Texto

rājann anugṛhīto ’haṁ
tvayātikaruṇātmanā
mad-aghaṁ pṛṣṭhataḥ kṛtvā
prāṇā yan me ’bhirakṣitāḥ
rājann anugṛhīto ’haṁ
tvayātikaruṇātmanā
mad-aghaṁ pṛṣṭhataḥ kṛtvā
prāṇā yan me ’bhirakṣitāḥ

Synonyms

Palabra por palabra

rājan — O King; anugṛhītaḥ — very much favored; aham — I (am); tvayā — by you; ati-karuṇa-ātmanā — because of your being extremely merciful; mat-agham — my offenses; pṛṣṭhataḥ — to the back; kṛtvā — doing so; prāṇāḥ — life; yat — that; me — my; abhirakṣitāḥ — saved.

rājan — ¡oh, rey!; anugṛhītaḥ — muy favorecido; aham — yo (soy); tvayā — por ti; ati-karuṇa-ātmanā — debido a que eres sumamente misericordioso; mat-agham — mis ofensas; pṛṣṭhataḥ — a cambio; kṛtvā — hacerlo así; prāṇāḥ — vida; yat — esa; me — mía; abhirakṣitāḥ — salvada.

Translation

Traducción

O King, overlooking my offenses, you have saved my life. Thus I am very much obliged to you because you are so merciful.

¡Oh, rey!, has pasado por alto mis ofensas y me has perdonado la vida. Eres tan misericordioso que ahora tengo una gran deuda contigo.