Skip to main content

Text 12

Text 12

Devanagari

Devanagari

श्रीशुक उवाच
इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् ।
अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाञ्चया ॥ १२ ॥

Text

Texto

śrī-śuka uvāca
iti saṁstuvato rājño
viṣṇu-cakraṁ sudarśanam
aśāmyat sarvato vipraṁ
pradahad rāja-yācñayā
śrī-śuka uvāca
iti saṁstuvato rājño
viṣṇu-cakraṁ sudarśanam
aśāmyat sarvato vipraṁ
pradahad rāja-yācñayā

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; saṁstuvataḥ — being prayed to; rājñaḥ — by the King; viṣṇu-cakram — the disc weapon of Lord Viṣṇu; sudarśanam — of the name Sudarśana cakra; aśāmyat — became no longer disturbing; sarvataḥ — in every respect; vipram — unto the brāhmaṇa; pradahat — causing to burn; rāja — of the King; yācñayā — by the begging.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; iti — así; saṁstuvataḥ — ser orado; rājñaḥ — por el rey; viṣṇu-cakram — el disco, el arma del Señor Viṣṇu; sudarśanam — llamado cakra Sudarśana; aśāmyat — dejó de molestar; sarvataḥ — en todos los sentidos; vipram — al brāhmaṇa; pradahat — hacer arder; rāja — del rey; yācñayā — por la petición.

Translation

Traducción

Śukadeva Gosvāmī continued: When the King offered prayers to the Sudarśana cakra and Lord Viṣṇu, because of his prayers the Sudarśana cakra became peaceful and stopped burning the brāhmaṇa known as Durvāsā Muni.

Śukadeva Gosvāmī continuó: Cuando el rey ofreció oraciones al cakra Sudarśana y al Señor Viṣṇu, el cakra se calmó y dejó de quemar al brāhmaṇa Durvāsā Muni.