Skip to main content

Text 71

Sloka 71

Devanagari

Dévanágarí

ब्रह्मंस्तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।
क्षमापय महाभागं तत: शान्तिर्भविष्यति ॥ ७१ ॥

Text

Verš

brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati
brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati

Synonyms

Synonyma

brahman — O brāhmaṇa; tat — therefore; gaccha — you go; bhadram — all auspiciousness; te — unto you; nābhāga-tanayam — to the son of Mahārāja Nābhāga; nṛpam — the King (Ambarīṣa); kṣamāpaya — just try to pacify him; mahā-bhāgam — a great personality, a pure devotee; tataḥ — thereafter; śāntiḥ — peace; bhaviṣyati — there will be.

brahman — ó brāhmaṇo; tat — z toho důvodu; gaccha — jdi; bhadram — štěstí; te — tobě; nābhāga-tanayam — k synovi Mahārāje Nābhāgy; nṛpam — králi (Ambarīṣovi); kṣamāpaya — pokus se ho usmířit; mahā-bhāgam — velkou osobnost, čistého oddaného; tataḥ — potom; śāntiḥ — klid; bhaviṣyati — zavládne.

Translation

Překlad

O best of the brāhmaṇas, you should therefore go immediately to King Ambarīṣa, the son of Mahārāja Nābhāga. I wish you all good fortune. If you can satisfy Mahārāja Ambarīṣa, then there will be peace for you.

“Ó nejlepší z brāhmaṇů, měl by ses proto okamžitě vydat za králem Ambarīṣem, synem Mahārāje Nābhāgy. Přeji ti veškeré štěstí. Pokud uspokojíš Mahārāje Ambarīṣe, dojdeš klidu.”

Purport

Význam

In this regard, Madhva Muni quotes from the Garuḍa Purāṇa:

Madhva Muni v této souvislosti cituje z Garuḍa Purāṇy:

brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca

The lesson to be derived from this narration concerning Mahārāja Ambarīṣa and Durvāsā Muni is that all the demigods, including Lord Brahmā and Lord Śiva, are under the control of Lord Viṣṇu. Therefore, when a Vaiṣṇava is offended, the offender is punished by Viṣṇu, the Supreme Lord. No one can protect such a person, even Lord Brahmā or Lord Śiva.

Poučením, které bychom si z tohoto vyprávění o Mahārājovi Ambarīṣovi a Durvāsovi Munim měli vzít, je, že všichni polobozi, včetně Pána Brahmy a Pána Śivy, podléhají Pánu Viṣṇuovi. Když tedy někdo napadne vaiṣṇavu, pak ho Viṣṇu, Nejvyšší Pán, potrestá, a nikdo — ani Pán Brahmā nebo Pán Śiva — ho nedokáže ochránit.

Thus end the Bhaktivedanta purports of the Ninth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled “Ambarīṣa Mahārāja Offended by Durvāsā Muni.”

Takto končí Bhaktivedantovy výklady ke čtvrté kapitole devátého zpěvu Śrīmad-Bhāgavatamu, nazvané “Durvāsā Muni napadá Mahārāje Ambarīṣe”.