Skip to main content

Text 60

Text 60

Devanagari

Devanagari

ततो निराशो दुर्वास: पदं भगवतो ययौ ।
वैकुण्ठाख्यं यदध्यास्ते श्रीनिवास: श्रिया सह ॥ ६० ॥

Text

Texto

tato nirāśo durvāsāḥ
padaṁ bhagavato yayau
vaikuṇṭhākhyaṁ yad adhyāste
śrīnivāsaḥ śriyā saha
tato nirāśo durvāsāḥ
padaṁ bhagavato yayau
vaikuṇṭhākhyaṁ yad adhyāste
śrīnivāsaḥ śriyā saha

Synonyms

Palabra por palabra

tataḥ — thereafter; nirāśaḥ — disappointed; durvāsāḥ — the great mystic Durvāsā; padam — to the place; bhagavataḥ — of the Supreme Personality of Godhead, Viṣṇu; yayau — went; vaikuṇṭha-ākhyam — the place known as Vaikuṇṭha; yat — wherein; adhyāste — lives perpetually; śrīnivāsaḥ — Lord Viṣṇu; śriyā — with the goddess of fortune; saha — with.

tataḥ — a continuación; nirāśaḥ — decepcionado; durvāsāḥ — el gran místico Durvāsā; padam — al lugar; bhagavataḥ — de la Suprema Personalidad de Dios, Viṣṇu; yayau — fue; vaikuṇṭha-ākhyam — al lugar llamado Vaikuṇṭha; yat — donde; adhyāste — vive eternamente; śrīnivāsaḥ — el Señor Viṣṇu; śriyā — con la diosa de la fortuna; saha — con.

Translation

Traducción

Thereafter, being disappointed even in taking shelter of Lord Śiva, Durvāsā Muni went to Vaikuṇṭha-dhāma, where the Supreme Personality of Godhead, Nārāyaṇa, resides with His consort, the goddess of fortune.

Tras este desengaño, pues hasta el Señor Śiva le negó refugio, Durvāsā Muni fue a Vaikuṇṭha-dhāma, donde la Suprema Personalidad de Dios, Nārāyaṇa, reside con Su consorte, la diosa de la fortuna.