Skip to main content

Text 55

Sloka 55

Devanagari

Dévanágarí

प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापित: ।
दुर्वास: शरणं यात: शर्वं कैलासवासिनम् ॥ ५५ ॥

Text

Verš

pratyākhyāto viriñcena
viṣṇu-cakropatāpitaḥ
durvāsāḥ śaraṇaṁ yātaḥ
śarvaṁ kailāsa-vāsinam
pratyākhyāto viriñcena
viṣṇu-cakropatāpitaḥ
durvāsāḥ śaraṇaṁ yātaḥ
śarvaṁ kailāsa-vāsinam

Synonyms

Synonyma

pratyākhyātaḥ — being refused; viriñcena — by Lord Brahmā; viṣṇu-cakra-upatāpitaḥ — being scorched by the blazing fire of Lord Viṣṇu’s disc; durvāsāḥ — the great mystic named Durvāsā; śaraṇam — for shelter; yātaḥ — went; śarvam — unto Lord Śiva; kailāsa-vāsinam — the resident of the place known as Kailāsa.

pratyākhyātaḥ — odmítnutý; viriñcena — Pánem Brahmou; viṣṇu-cakra- upatāpitaḥ — spalovaný žárem Viṣṇuova disku; durvāsāḥ — velký mystik jménem Durvāsā; śaraṇam — pro ochranu; yātaḥ — vydal se; śarvam — za Pánem Śivou; kailāsa-vāsinam — obyvatelem sídla zvaného Kailās.

Translation

Překlad

When Durvāsā, who was greatly afflicted by the blazing fire of the Sudarśana cakra, was thus refused by Lord Brahmā, he tried to take shelter of Lord Śiva, who always resides on his planet, known as Kailāsa.

Když Durvāsā, jehož k nesnesení sužoval žár Sudarśana cakry, u Pána Brahmy nepochodil, pokusil se uchýlit k Pánu Śivovi, trvale sídlícímu na vlastní planetě jménem Kailās.