Skip to main content

Text 49

Text 49

Devanagari

Devanagari

तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् ।
दुर्वास दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ४९ ॥

Text

Texto

tad-abhidravad udvīkṣya
sva-prayāsaṁ ca niṣphalam
durvāsā dudruve bhīto
dikṣu prāṇa-parīpsayā
tad-abhidravad udvīkṣya
sva-prayāsaṁ ca niṣphalam
durvāsā dudruve bhīto
dikṣu prāṇa-parīpsayā

Synonyms

Palabra por palabra

tat — of that disc; abhidravat — moving toward him; udvīkṣya — after seeing; sva-prayāsam — his own attempt; ca — and; niṣphalam — having failed; durvāsāḥ — Durvāsā Muni; dudruve — began to run; bhītaḥ — full of fear; dikṣu — in every direction; prāṇa-parīpsayā — with a desire to save his life.

tat — de ese disco; abhidravat — avanzar hacia él; udvīkṣya — tras ver; sva-prayāsam — su propio intento; ca — y; niṣphalam — que había fallado; durvāsāḥ — Durvāsā Muni; dudruve — comenzó a correr; bhītaḥ — lleno de temor; dikṣu — en todas direcciones; prāṇa-parīpsayā — con el deseo de salvar su vida.

Translation

Traducción

Upon seeing that his own attempt had failed and that the Sudarśana cakra was moving toward him, Durvāsā Muni became very frightened and began to run in all directions to save his life.

Al ver que su intento había fallado y que el cakra Sudarśana avanzaba hacia él, Durvāsā Muni, muy atemorizado, huyó en todas direcciones para salvar su vida.