Skip to main content

Text 14

Text 14

Devanagari

Devanagari

श्रीराजोवाच
भगवञ्छ्रोतुमिच्छामि राजर्षेस्तस्य धीमत: ।
न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्यय: ॥ १४ ॥

Text

Texto

śrī-rājovāca
bhagavañ chrotum icchāmi
rājarṣes tasya dhīmataḥ
na prābhūd yatra nirmukto
brahma-daṇḍo duratyayaḥ
śrī-rājovāca
bhagavañ chrotum icchāmi
rājarṣes tasya dhīmataḥ
na prābhūd yatra nirmukto
brahma-daṇḍo duratyayaḥ

Synonyms

Palabra por palabra

śrī-rājā uvāca — King Parīkṣit inquired; bhagavan — O great brāhmaṇa; śrotum icchāmi — I wish to hear (from you); rājarṣeḥ — of the great King Ambarīṣa; tasya — of him; dhīmataḥ — who was such a greatly sober personality; na — not; prābhūt — could act; yatra — upon whom (Mahārāja Ambarīṣa); nirmuktaḥ — being released; brahma-daṇḍaḥ — the curse of a brāhmaṇa; duratyayaḥ — which is insurmountable.

śrī-rājā uvāca — el rey Parīkṣit preguntó; bhagavan — ¡oh, gran brāhmaṇa!; śrotum icchāmi — deseo escuchar (de ti); rājarṣeḥ — del gran rey Ambarīṣa; tasya — de él; dhīmataḥ — que era una personalidad tan sobria; na — no; prābhūt — pudo actuar; yatra — sobre quien (sobre Mahārāja Ambarīṣa); nirmuktaḥ — lanzada; brahma-daṇḍaḥ — la maldición de un brāhmaṇa; duratyayaḥ — que es insuperable.

Translation

Traducción

King Parīkṣit inquired: O great personality, Mahārāja Ambarīṣa was certainly most exalted and meritorious in character. I wish to hear about him. How surprising it is that the curse of a brāhmaṇa, which is insurmountable, could not act upon him.

El rey Parīkṣit preguntó: ¡Oh, gran personalidad!, Mahārāja Ambarīṣa era realmente una persona muy excelsa y de grandes méritos. Deseo escuchar acerca de él. ¡Qué sorprendente es que la maldición de un brāhmaṇa, que es algo insuperable, no pudiera actuar sobre él!