Skip to main content

Text 8

Text 8

Devanagari

Devanagari

दुहितुस्तद् वच: श्रुत्वा शर्यातिर्जातसाध्वस: ।
मुनिं प्रसादयामास वल्मीकान्तर्हितं शनै: ॥ ८ ॥

Text

Texto

duhitus tad vacaḥ śrutvā
śaryātir jāta-sādhvasaḥ
muniṁ prasādayām āsa
valmīkāntarhitaṁ śanaiḥ
duhitus tad vacaḥ śrutvā
śaryātir jāta-sādhvasaḥ
muniṁ prasādayām āsa
valmīkāntarhitaṁ śanaiḥ

Synonyms

Palabra por palabra

duhituḥ — of his daughter; tat vacaḥ — that statement; śrutvā — after hearing; śaryātiḥ — King Śaryāti; jāta-sādhvasaḥ — becoming afraid; munim — unto Cyavana Muni; prasādayām āsa — tried to appease; valmīka-antarhitam — who was sitting within the hole of the earthworm; śanaiḥ — gradually.

duhituḥ — de su hija; tat vacaḥ — esa afirmación; śrutvā — tras escuchar; śaryātiḥ — el rey Śaryāti; jāta-sādhvasaḥ — temeroso; munim — a Cyavana Muni; prasādayām āsa — trató de calmar; valmīka-antarhitam — que estaba dentro del agujero de la lombriz de tierra; śanaiḥ — gradualmente.

Translation

Traducción

After hearing this statement by his daughter, King Śaryāti was very much afraid. In various ways, he tried to appease Cyavana Muni, for it was he who sat within the hole of the earthworm.

Al escuchar las palabras de su hija, el rey Śaryāti sintió gran temor. Entonces trató por todos los medios de calmar a Cyavana Muni, pues era él quien estaba en el agujero de la lombriz.