Skip to main content

Text 8

Sloka 8

Devanagari

Dévanágarí

दुहितुस्तद् वच: श्रुत्वा शर्यातिर्जातसाध्वस: ।
मुनिं प्रसादयामास वल्मीकान्तर्हितं शनै: ॥ ८ ॥

Text

Verš

duhitus tad vacaḥ śrutvā
śaryātir jāta-sādhvasaḥ
muniṁ prasādayām āsa
valmīkāntarhitaṁ śanaiḥ
duhitus tad vacaḥ śrutvā
śaryātir jāta-sādhvasaḥ
muniṁ prasādayām āsa
valmīkāntarhitaṁ śanaiḥ

Synonyms

Synonyma

duhituḥ — of his daughter; tat vacaḥ — that statement; śrutvā — after hearing; śaryātiḥ — King Śaryāti; jāta-sādhvasaḥ — becoming afraid; munim — unto Cyavana Muni; prasādayām āsa — tried to appease; valmīka-antarhitam — who was sitting within the hole of the earthworm; śanaiḥ — gradually.

duhituḥ — své dcery; tat vacaḥ — tato slova; śrutvā — když uslyšel; śaryātiḥ — král Śaryāti; jāta-sādhvasaḥ — dostal strach; munim — Cyavanu Muniho; prasādayām āsa — snažil se uklidnit; valmīka-antarhitam — který seděl v mraveništi; śanaiḥ — postupně.

Translation

Překlad

After hearing this statement by his daughter, King Śaryāti was very much afraid. In various ways, he tried to appease Cyavana Muni, for it was he who sat within the hole of the earthworm.

Když král Śaryāti slyšel slova své dcery, dostal velký strach. Pokoušel se Cyavanu Muniho všelijak uklidnit, neboť to on seděl v mraveništi.