Skip to main content

Text 25

Sloka 25

Devanagari

Dévanágarí

हन्तुं तमाददे वज्रं सद्योमन्युरमर्षित: ।
सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गव: ॥ २५ ॥

Text

Verš

hantuṁ tam ādade vajraṁ
sadyo manyur amarṣitaḥ
savajraṁ stambhayām āsa
bhujam indrasya bhārgavaḥ
hantuṁ tam ādade vajraṁ
sadyo manyur amarṣitaḥ
savajraṁ stambhayām āsa
bhujam indrasya bhārgavaḥ

Synonyms

Synonyma

hantum — to kill; tam — him (Cyavana); ādade — Indra took up; vajram — his thunderbolt; sadyaḥ — immediately; manyuḥ — because of great anger, without consideration; amarṣitaḥ — being very much perturbed; sa-vajram — with the thunderbolt; stambhayām āsa — paralyzed; bhujam — the arm; indrasya — of Indra; bhārgavaḥ — Cyavana Muni, the descendant of Bhṛgu.

hantum — usmrtit; tam — jeho (Cyavanu); ādade — Indra pozdvihl; vajram — svůj blesk; sadyaḥ — okamžitě; manyuḥ — z velkého hněvu, bez rozmyslu; amarṣitaḥ — značně rozrušen; sa-vajram — s bleskem; stambhayām āsa — ochromil; bhujam — paži; indrasya — Indry; bhārgavaḥ — Cyavana Muni, potomek Bhṛgua.

Translation

Překlad

King Indra, being perturbed and angry, wanted to kill Cyavana Muni, and therefore he impetuously took up his thunderbolt. But Cyavana Muni, by his powers, paralyzed Indra’s arm that held the thunderbolt.

To rozrušilo krále Indru a zachvácen hněvem chtěl Cyavanu Muniho zabít, a proto prudce zdvihl svůj blesk. Cyavana Muni však svou silou ochromil Indrovu ruku, která blesk třímala.