Skip to main content

Texts 6-8

Sloka 6-8

Devanagari

Dévanágarí

पुरुहोत्रस्त्वनो: पुत्रस्तस्यायु: सात्वतस्तत: ।
भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धक: ॥ ६ ॥
सात्वतस्य सुता: सप्त महाभोजश्च मारिष ।
भजमानस्य निम्‍लोचि: किङ्कणो धृष्टिरेव च ॥ ७ ॥
एकस्यामात्मजा: पत्‍न्यामन्यस्यां च त्रय: सुता: ।
शताजिच्च सहस्राजिदयुताजिदिति प्रभो ॥ ८ ॥

Text

Verš

puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ’ndhakaḥ
puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ’ndhakaḥ
sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca
sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca
ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho
ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho

Synonyms

Synonyma

puruhotraḥ — Puruhotra; tu — indeed; anoḥ — of Anu; putraḥ — the son; tasya — of him (Puruhotra); ayuḥ — Ayu; sātvataḥ — Sātvata; tataḥ — from him (Ayu); bhajamānaḥ — Bhajamāna; bhajiḥ — Bhaji; divyaḥ — Divya; vṛṣṇiḥ — Vṛṣṇi; devāvṛdhaḥ — Devāvṛdha; andhakaḥ — Andhaka; sātvatasya — of Sātvata; sutāḥ — sons; sapta — seven; mahābhojaḥ ca — as well as Mahābhoja; māriṣa — O great King; bhajamānasya — of Bhajamāna; nimlociḥ — Nimloci; kiṅkaṇaḥ — Kiṅkaṇa; dhṛṣṭiḥ — Dhṛṣṭi; eva — indeed; ca — also; ekasyām — born from one wife; ātmajāḥ — sons; patnyām — by a wife; anyasyām — another; ca — also; trayaḥ — three; sutāḥ — sons; śatājit — Śatājit; ca — also; sahasrājit — Sahasrājit; ayutājit — Ayutājit; iti — thus; prabho — O King.

puruhotraḥ — Puruhotra; tu — jistě; anoḥ — Anua; putraḥ — syn; tasya — jeho (Puruhotry); ayuḥ — Ayu; sātvataḥ — Sātvata; tataḥ — jeho (Ayua); bhajamānaḥ — Bhajamāna; bhajiḥ — Bhaji; divyaḥ — Divya; vṛṣṇiḥ — Vṛṣṇi; devāvṛdhaḥ — Devāvṛdha; andhakaḥ — Andhaka; sātvatasya — Sātvaty; sutāḥ — synů; sapta — sedm; mahābhojaḥ ca — a Mahābhoja; māriṣa — ó vznešený králi; bhajamānasya — Bhajamāny; nimlociḥ — Nimloci; kiṅkaṇaḥ — Kiṅkaṇa; dhṛṣṭiḥ — Dhṛṣṭi; eva — jistě; ca — také; ekasyām — které porodila jedna manželka; ātmajāḥ — synové; patnyām — manželky; anyasyām — další; ca — také; trayaḥ — tři; sutāḥ — synové; śatājit — Śatājit; ca — rovněž; sahasrājit — Sahasrājit; ayutājit — Ayutājit; iti — takto; prabho — ó králi.

Translation

Překlad

The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons — Nimloci, Kiṅkaṇa and Dhṛṣṭi. And from his other wife came three other sons — Śatājit, Sahasrājit and Ayutājit.

Synem Anua byl Puruhotra, Puruhotrovým synem Ayu a synem Ayua Sātvata. Sātvata měl sedm synů, ó velký králi Árjů, kteří se jmenovali Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka a Mahābhoja. Bhajamānovi porodila jedna z jeho manželek tři syny-Nimlociho, Kiṅkaṇu a Dhṛṣṭiho a jeho druhá žena mu porodila další tři syny-Śatājita, Sahasrājita a Ayutājita.