Skip to main content

Text 50

Text 50

Devanagari

Devanagari

विपृष्ठो धृतदेवायामेक आनकदुन्दुभे: । शान्तिदेवात्मजा राजन् प्रशमप्रसितादय: ॥ ५० ॥

Text

Texto

vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ
vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ

Synonyms

Palabra por palabra

vipṛṣṭhaḥ — Vipṛṣṭha; dhṛtadevāyām — in the womb of the wife named Dhṛtadevā; ekaḥ — one son; ānakadundubheḥ — of Ānakadundubhi, Vasudeva; śāntidevā-ātmajāḥ — the sons of another wife, named Śāntidevā; rājan — O Mahārāja Parīkṣit; praśama-prasita-ādayaḥ — Praśama, Prasita and other sons.

vipṛṣṭhaḥ — Vipṛṣṭha; dhṛtadevāyām — en el vientre de la esposa llamada Dhṛtadevā; ekaḥ — un hijo; ānakadundubheḥ — de Ānakadundubhi, Vasudeva; śāntidevā-ātmajāḥ — los hijos de otra esposa, llamada Śāntidevā; rājan — ¡oh, Mahārāja Parīkṣit!; praśama-prasita-ādayaḥ — Praśama, Prasita y otros hijos.

Translation

Traducción

From the womb of Dhṛtadevā, one of the wives of Ānakadundubhi [Vasudeva], came a son named Vipṛṣṭha. The sons of Śāntidevā, another wife of Vasudeva, were Praśama, Prasita and others.

Del vientre de Dhṛtadevā, una de las esposas de Ānakadundubhi [Vasudeva], nació Vipṛṣṭha. Los hijos de Śāntidevā, otra esposa de Vasudeva, fueron, entre otros, Praśama y Prasita.