Skip to main content

Text 50

Sloka 50

Devanagari

Dévanágarí

विपृष्ठो धृतदेवायामेक आनकदुन्दुभे: । शान्तिदेवात्मजा राजन् प्रशमप्रसितादय: ॥ ५० ॥

Text

Verš

vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ
vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ

Synonyms

Synonyma

vipṛṣṭhaḥ — Vipṛṣṭha; dhṛtadevāyām — in the womb of the wife named Dhṛtadevā; ekaḥ — one son; ānakadundubheḥ — of Ānakadundubhi, Vasudeva; śāntidevā-ātmajāḥ — the sons of another wife, named Śāntidevā; rājan — O Mahārāja Parīkṣit; praśama-prasita-ādayaḥ — Praśama, Prasita and other sons.

vipṛṣṭhaḥ — Vipṛṣṭha; dhṛtadevāyām — z lůna své manželky jménem Dhṛtadevā; ekaḥ — jeden syn; ānakadundubheḥ — Ānakadundubhiho, Vasudevu; śāntidevā-ātmajāḥ — synové další ženy, zvané Śāntidevā; rājan — ó Mahārāji Parīkṣite; praśama-prasita-ādayaḥ — Praśama, Prasita a jiní synové.

Translation

Překlad

From the womb of Dhṛtadevā, one of the wives of Ānakadundubhi [Vasudeva], came a son named Vipṛṣṭha. The sons of Śāntidevā, another wife of Vasudeva, were Praśama, Prasita and others.

Z lůna Dhṛtadevy, jiné Ānakadundubhiho (Vasudevovy) manželky, vzešel syn jménem Vipṛṣṭha. Syny další Vasudevovy ženy zvané Śāntidevā byli Praśama, Prasita a další.