Skip to main content

Text 5

Text 5

Devanagari

Devanagari

करम्भि: शकुने: पुत्रो देवरातस्तदात्मज: ।
देवक्षत्रस्ततस्तस्य मधु: कुरुवशादनु: ॥ ५ ॥

Text

Texto

karambhiḥ śakuneḥ putro
devarātas tad-ātmajaḥ
devakṣatras tatas tasya
madhuḥ kuruvaśād anuḥ
karambhiḥ śakuneḥ putro
devarātas tad-ātmajaḥ
devakṣatras tatas tasya
madhuḥ kuruvaśād anuḥ

Synonyms

Palabra por palabra

karambhiḥ — Karambhi; śakuneḥ — from Śakuni; putraḥ — a son; devarātaḥ — Devarāta; tat-ātmajaḥ — the son of him (Karambhi); devakṣatraḥ — Devakṣatra; tataḥ — thereafter; tasya — from him (Devakṣatra); madhuḥ — Madhu; kuruvaśāt — from Kuruvaśa, the son of Madhu; anuḥ — Anu.

karambhiḥ — Karambhi; śakuneḥ — de Śakuni; putraḥ — un hijo; devarātaḥ — Devarāta; tat-ātmajaḥ — el hijo de él (de Karambhi); devakṣatraḥ — Devakṣatra; tataḥ — a continuación; tasya — de él (de Devakṣatra); madhuḥ — Madhu; kuruvaśāt — de Kuruvaśa, el hijo de Madhu; anuḥ — Anu.

Translation

Traducción

From Daśaratha came a son named Śakuni and from Śakuni a son named Karambhi. The son of Karambhi was Devarāta, and his son was Devakṣatra. The son of Devakṣatra was Madhu, and his son was Kuruvaśa, from whom there came a son named Anu.

De Daśaratha nació Śakuni, y de Śakuni, Karambhi. El hijo de Karambhi fue Devarāta, cuyo hijo fue Devakṣatra. El hijo de Devakṣatra fue Madhu, y su hijo, Kuruvaśa, quien, a su vez, fue padre de Anu.