Skip to main content

Text 41

Sloka 41

Devanagari

Dévanágarí

कंसवत्यां देवश्रवस: सुवीर इषुमांस्तथा । बक: कङ्कात् तु कङ्कायां सत्यजित्पुरुजित् तथा ॥ ४१ ॥

Text

Verš

kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā
kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā

Synonyms

Synonyma

kaṁsavatyām — in the womb of Kaṁsavatī; devaśravasaḥ — from Devaśravā, a brother of Vasudeva’s; suvīraḥ — Suvīra; iṣumān — Iṣumān; tathā — as well as; bakaḥ — Baka; kaṅkāt — from Kaṅka; tu — indeed; kaṅkāyām — in his wife, named Kaṅkā; satyajit — Satyajit; purujit — Purujit; tathā — as well as.

kaṁsavatyām — v lůně Kaṁsavatī; devaśravasaḥ — Devaśravy, bratra Vasudevy; suvīraḥ — Suvīra; iṣumān — Iṣumān; tathā — jakož i; bakaḥ — Baka; kaṅkāt — Kaṅky; tu — vskutku; kaṅkāyām — s jeho ženou zvanou Kaṅkā; satyajit — Satyajit; purujit — Purujit; tathā — také.

Translation

Překlad

Vasudeva’s brother named Devaśravā married Kaṁsavatī, by whom he begot two sons, named Suvīra and Iṣumān. Kaṅka, by his wife Kaṅkā, begot three sons, named Baka, Satyajit and Purujit.

Vasudevův bratr jménem Devaśravā se oženil s Kaṁsavatī, s níž zplodil dva syny zvané Suvīra a Iṣumān. Třemi syny, jež zplodil Kaṅka se svou ženou zvanou Kaṅkā, byli Baka, Satyajit a Purujit.