Skip to main content

Text 40

Text 40

Devanagari

Devanagari

शिशुपाळ: सुतस्तस्या: कथितस्तस्य सम्भव: । देवभागस्य कंसायां चित्रकेतुबृहद्ब‍लौ ॥ ४० ॥

Text

Texto

śiśupālaḥ sutas tasyāḥ
kathitas tasya sambhavaḥ
devabhāgasya kaṁsāyāṁ
citraketu-bṛhadbalau
śiśupālaḥ sutas tasyāḥ
kathitas tasya sambhavaḥ
devabhāgasya kaṁsāyāṁ
citraketu-bṛhadbalau

Synonyms

Palabra por palabra

śiśupālaḥ — Śiśupāla; sutaḥ — the son; tasyāḥ — of her (Śrutaśravā); kathitaḥ — already described (in the Seventh Canto); tasya — his; sambhavaḥ — birth; devabhāgasya — from Devabhāga, a brother of Vasudeva’s; kaṁsāyām — in the womb of Kaṁsā, his wife; citraketu — Citraketu; bṛhadbalau — and Bṛhadbala.

śiśupālaḥ — Śiśupāla; sutaḥ — el hijo; tasyāḥ — de ella (de Śrutaśravā); kathitaḥ — ya explicado (en el Séptimo Canto); tasya — su; sambhavaḥ — nacimiento; devabhāgasya — de Devabhāga, un hermano de Vasudeva; kaṁsāyām — en el vientre de Kaṁsā, su esposa; citraketu — a Citraketu; bṛhadbalau — y Bṛhadbala.

Translation

Traducción

The son of Śrutaśravā was Śiśupāla, whose birth has already been described [in the Seventh Canto of Śrīmad-Bhāgavatam]. Vasudeva’s brother named Devabhāga had two sons born of his wife, Kaṁsā. These two sons were Citraketu and Bṛhadbala.

El hijo de Śrutaśravā fue Śiśupala, de cuyo nacimiento ya hemos hablado [en el Séptimo Canto del Śrīmad-Bhāgavatam]. Devabhāga, uno de los hermanos de Vasudeva, tuvo dos hijos con su esposa, Kaṁsā. Esos dos hijos fueron Citraketu y Bṛhadbala.