Skip to main content

Texts 3-4

Sloka 3-4

Devanagari

Dévanágarí

क्रथस्य कुन्ति: पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृति: ।
ततो दशार्हो नाम्नाभूत् तस्य व्योम: सुतस्तत: ॥ ३ ॥
जीमूतो विकृतिस्तस्य यस्य भीमरथ: सुत: ।
ततो नवरथ: पुत्रो जातो दशरथस्तत: ॥ ४ ॥

Text

Verš

krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ

Synonyms

Synonyma

krathasya — of Kratha; kuntiḥ — Kunti; putraḥ — a son; abhūt — was born; vṛṣṇiḥ — Vṛṣṇi; tasya — his; atha — then; nirvṛtiḥ — Nirvṛti; tataḥ — from him; daśārhaḥ — Daśārha; nāmnā — by name; abhūt — was born; tasya — of him; vyomaḥ — Vyoma; sutaḥ — a son; tataḥ — from him; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — his (Jīmūta’s son); yasya — of whom (Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥ — a son; tataḥ — from him (Bhīmaratha); navarathaḥ — Navaratha; putraḥ — a son; jātaḥ — was born; daśarathaḥ — Daśaratha; tataḥ — from him.

krathasya — Krathy; kuntiḥ — Kunti; putraḥ — syn; abhūt — narodil se; vṛṣṇiḥ — Vṛṣṇi; tasya — jeho; atha — pak; nirvṛtiḥ — Nirvṛti; tataḥ — jemu; daśārhaḥ — Daśārha; nāmnā — jménem; abhūt — narodil se; tasya — jeho; vyomaḥ — Vyoma; sutaḥ — syn; tataḥ — jemu; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — jeho (Jīmūtův) syn; yasya — jehož (Vikṛtiho); bhīmarathaḥ — Bhīmaratha; sutaḥ — syn; tataḥ — jemu (Bhīmarathovi); navarathaḥ — Navaratha; putraḥ — syn; jātaḥ — narodil se; daśarathaḥ — Daśaratha; tataḥ — jemu.

Translation

Překlad

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.

Synem Krathy byl Kunti, synem Kuntiho Vṛṣṇi, synem Vṛṣṇiho Nirvṛti a jeho synem byl Daśārha. Daśārha měl syna Vyomu, Vyoma Jīmūtu, Jīmūta Vikṛtiho, Vikṛti Bhīmarathu, Bhīmaratha Navarathu a Navaratha Daśarathu.