Skip to main content

Text 27

Sloka 27

Devanagari

Dévanágarí

देवमीढ: शतधनु: कृतवर्मेति तत्सुता: । देवमीढस्य शूरस्य मारिषा नाम पत्‍न्यभूत् ॥ २७ ॥

Text

Verš

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt
devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

Synonyms

Synonyma

devamīḍhaḥ — Devamīḍha; śatadhanuḥ — Śatadhanu; kṛtavarmā — Kṛtavarmā; iti — thus; tat-sutāḥ — the sons of him (Hṛdika); devamīḍhasya — of Devamīḍha; śūrasya — of Śūra; māriṣā — Māriṣā; nāma — named; patnī — wife; abhūt — there was.

devamīḍhaḥ — Devamīḍha; śatadhanuḥ — Śatadhanu; kṛtavarmā — Kṛtavarmā; iti — takto; tat-sutāḥ — jeho synové (Hṛdiky); devamīḍhasya — Devamīḍhy; śūrasya — Śūry; māriṣā — Māriṣā; nāma — jménem; patnī — manželka; abhūt — byla.

Translation

Překlad

The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā.

Třemi syny Hṛdiky byli Devamīḍha, Śatadhanu a Kṛtavarmā. Synem Devamīḍhy byl Śūra, jehož manželka se jmenovala Māriṣā.