Skip to main content

Text 26

Text 26

Devanagari

Devanagari

शूरो विदूरथादासीद् भजमानस्तु तत्सुत: । शिनिस्तस्मात् स्वयंभोजो हृदिकस्तत्सुतो मत: ॥ २६ ॥

Text

Texto

śūro vidūrathād āsīd
bhajamānas tu tat-sutaḥ
śinis tasmāt svayam bhojo
hṛdikas tat-suto mataḥ
śūro vidūrathād āsīd
bhajamānas tu tat-sutaḥ
śinis tasmāt svayam bhojo
hṛdikas tat-suto mataḥ

Synonyms

Palabra por palabra

śūraḥ — Śūra; vidūrathāt — from Vidūratha, the son of Citraratha; āsīt — was born; bhajamānaḥ — Bhajamāna; tu — and; tat-sutaḥ — the son of him (Śūra); śiniḥ — Śini; tasmāt — from him; svayam — personally; bhojaḥ — the famous King Bhoja; hṛdikaḥ — Hṛdika; tat-sutaḥ — the son of him (Bhoja); mataḥ — is celebrated.

śūraḥ — Śūra; vidūrathāt — de Vidūratha, el hijo de Citraratha; āsīt — nació; bhajamānaḥ — Bhajamāna; tu — y; tat-sutaḥ — el hijo de él (de Śúra); śiniḥ — Śini; tasmāt — de él; svayam — personalmente; bhojaḥ — el famoso rey Bhoja; hṛdikaḥ — Hṛdika; tat-sutaḥ — el hijo de él (de Bhoja); mataḥ — es famoso.

Translation

Traducción

The son of Citraratha was Vidūratha, the son of Vidūratha was Śūra, and his son was Bhajamāna. The son of Bhajamāna was Śini, the son of Śini was Bhoja, and the son of Bhoja was Hṛdika.

El hijo de Citraratha fue Vidūratha, el hijo de Vidūratha fue Śūra, y su hijo fue Bhajamāna. El hijo de Bhajamāna fue Śini, el hijo de Śini fue Bhoja, y el hijo de Bhoja, Hṛdika.