Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

शूरो विदूरथादासीद् भजमानस्तु तत्सुत: । शिनिस्तस्मात् स्वयंभोजो हृदिकस्तत्सुतो मत: ॥ २६ ॥

Text

Verš

śūro vidūrathād āsīd
bhajamānas tu tat-sutaḥ
śinis tasmāt svayam bhojo
hṛdikas tat-suto mataḥ
śūro vidūrathād āsīd
bhajamānas tu tat-sutaḥ
śinis tasmāt svayam bhojo
hṛdikas tat-suto mataḥ

Synonyms

Synonyma

śūraḥ — Śūra; vidūrathāt — from Vidūratha, the son of Citraratha; āsīt — was born; bhajamānaḥ — Bhajamāna; tu — and; tat-sutaḥ — the son of him (Śūra); śiniḥ — Śini; tasmāt — from him; svayam — personally; bhojaḥ — the famous King Bhoja; hṛdikaḥ — Hṛdika; tat-sutaḥ — the son of him (Bhoja); mataḥ — is celebrated.

śūraḥ — Śūra; vidūrathāt — Vidūrathovi, Citrarathově synovi; āsīt — narodil se; bhajamānaḥ — Bhajamāna; tu — a; tat-sutaḥ — jeho syn (Śūrův); śiniḥ — Śini; tasmāt — jemu; svayam — osobně; bhojaḥ — slavný král Bhoja; hṛdikaḥ — Hṛdika; tat-sutaḥ — jeho syn (Bhoji); mataḥ — je proslulý.

Translation

Překlad

The son of Citraratha was Vidūratha, the son of Vidūratha was Śūra, and his son was Bhajamāna. The son of Bhajamāna was Śini, the son of Śini was Bhoja, and the son of Bhoja was Hṛdika.

Citrarathovi se narodil Vidūratha, Vidūrathovi Śūra a Śūrovi Bhajamāna. Synem Bhajamāny byl Śini, synem Śiniho Bhoja a synem Bhoji Hṛdika.